This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Thursday, July 2, 2020

WEBINAR


वेबिनार्
प्रो. चौडूरि उपेन्द्र रावः
संस्कृताध्ययनसंस्थानम्,
जे. एन्. यू. नवदिल्ली, भारतम्

बहोः कालाज्जनास्सर्वे स्वगृहाभ्यन्तरे स्थिताः।
यापयन्त्येव कालं हि पिधानसमयेऽधुना ॥

विचित्रमेव गेहेषु जायते सकलेष्वपि ।
समाना दिनचर्या नः पाल्यतेऽद्य दिवानिशम्॥

भोजनं शयनं मध्ये काफीपानं तथा जनैः।
व्यायामश्च प्रभातेषु सायं चायेन याप्यते॥

दूरवाण्यैव सर्वेऽपि यापयन्त्यद्य जीवनम्।
विरलाः पुरुषा एव पुस्तकाध्ययने रताः ॥

एवं स्थिते जनैः कैश्चिद्दूरदर्शनकाम्यया।
वीक्ष्यते चेत्करोनायाः कथैव दर्श्यते पुनः॥

अथवा चीन-चीनेति श्रुतं तच्छ्रावयन्ति ते।
पाकिस्तानस्य दुष्कृत्यं समाचारप्रवाचकाः ॥

कीदृशी दुरवस्थाद्य सम्प्राप्ता दुरतिक्रमा ।
याप्यते जीवनं सर्वं चातुष्कुड्ये गृहान्तरे ॥

अथवा वेबिनारेति विनूत्नां प्रक्रियां जानाः ।
समाश्रित्य चिकीर्षन्ति गोष्ठीर्नानाविधास्सदा॥

धनव्ययं विनैवैतत्पण्डितागमनं विना।
सभागृहं विना सर्वैर्वेबिनार्क्रियतेऽधुना॥

सेमिनार्तु महत्कष्टं विना वित्तं विना गृहं।
शक्यते वेबिनार्कर्तुं गृहाभ्यन्तरवर्तिभिः ॥

भेदोऽयमेव वेत्तव्यो वेबिनार्सेमिनारयोः।
विश्वविद्यालयैस्सर्वैस्संस्कृतज्ञैर्विशेषतः ॥

उष्णतायाः प्रकोपेण भारतोत्तरवर्तिनः।
शुष्यन्ति मानवास्सर्वे न वृष्टिश्शैत्यदायिनी॥

दिल्ल्यां तु महदेवौष्ण्यं पीडयत्यखिलानपि।
क्षुब्धा हि जनता ह्यत्र प्रकृतिक्रोधशोषिता ॥

एतादृशेऽधुना काले कष्टदायिनि संस्थिते ।
सुदीर्घभाषणान्यत्र श्रोतुं शक्तिर्भवेत्कथम् ? ॥

तस्मात्संक्षिप्तरूपेण वेबिनारस्य चालनं ।
कृतं चेत्कृतिनो भूत्वा विन्दन्ति सुमहत्फलम्॥   

वेबिनारे प्रेवेशार्थं जनास्सर्वे समुत्सुखाः ।
प्रविश्य नैव जानीमो किं ते श्रुण्वन्ति वा न वा ?॥

तस्माद्गुरुमुखेनैव प्राप्या विद्या यशस्करी।
दूरस्था चेत्सदा विद्या दूर एव विसर्ज्यते॥
सक्षाद्गुरुमुखज्ञानं तदैव प्राप्स्यते जनैः ।
करोनाकोविदस्यास्य यदा नाशो भविष्यति॥
                            
देवदेवस्य कारुण्यान्नाशो भवतु सत्त्वरम् ।
लोकसौख्याभिवृध्यर्थं कोविदस्य दुरात्मनः ॥

                                      इति शम्





నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...