This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Thursday, January 9, 2020

SAVE J. N. U.

 

नकाब-पोषम्

लेखकः प्रो. चौडूरि उपेन्द्र रावः
जे एन यू विश्वविद्यालयः

किमिदं नाकाबपोषम्?
भयजनकं, भ्रान्तिजनकं !
विवादास्पदं विकृतस्वरूपम् !

विश्वविद्यालयोऽयं
विश्वविद्या-लयस्सञ्जातः?
सुदीर्घेतिहासः खल्वद्य
परिहासस्सञ्जातः !

वैचारिकवादानां निलयः
नाना-प्रवादानां निलयः कथं जातः ?
बुद्धिमतां स्थानं
युद्धपुरुषस्थलं कदा जातम् ?

सङ्घर्षस्यान्तो कदा ?
सन्धिमार्गः मृग्य एव किम्?   
बौद्धिकवादः बाधितः
हिंसामार्गः स्वीकृतः !

क्व लोपः ?
कस्य दोषः?
कदा समतौल्यम्?

किं दूरदर्शनप्रणालीनां (channels) चातुर्यम्?
यदयं सङ्घर्षः द्विगुणीकृतः ?
आहोस्वित्स्वार्थराजनीतिममुं
बीभत्स-रसमुत्पादयति ?

नेता कुत्र? त्राता कः ?
किं श्रृगालमयं जे एन् यू वनं
मृगराज-विरहितं जातम् ?
कथं प्रतिभासम्पनाः विद्यार्थिनः
नकाब-पोषकाः जाताः ?
 किमिदं कुटिलाध्यापकनीतिफलं ?
आहोस्विन्निष्क्रियप्रशासन-वैफल्यम्?

నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...