This blog is created for those who are interested in Indic studies. i keep posting my poems and short essays in this blog. viewers are welcome to comment.

Thursday, January 9, 2020

SAVE J. N. U.

 

नकाब-पोषम्

लेखकः प्रो. चौडूरि उपेन्द्र रावः
जे एन यू विश्वविद्यालयः

किमिदं नाकाबपोषम्?
भयजनकं, भ्रान्तिजनकं !
विवादास्पदं विकृतस्वरूपम् !

विश्वविद्यालयोऽयं
विश्वविद्या-लयस्सञ्जातः?
सुदीर्घेतिहासः खल्वद्य
परिहासस्सञ्जातः !

वैचारिकवादानां निलयः
नाना-प्रवादानां निलयः कथं जातः ?
बुद्धिमतां स्थानं
युद्धपुरुषस्थलं कदा जातम् ?

सङ्घर्षस्यान्तो कदा ?
सन्धिमार्गः मृग्य एव किम्?   
बौद्धिकवादः बाधितः
हिंसामार्गः स्वीकृतः !

क्व लोपः ?
कस्य दोषः?
कदा समतौल्यम्?

किं दूरदर्शनप्रणालीनां (channels) चातुर्यम्?
यदयं सङ्घर्षः द्विगुणीकृतः ?
आहोस्वित्स्वार्थराजनीतिममुं
बीभत्स-रसमुत्पादयति ?

नेता कुत्र? त्राता कः ?
किं श्रृगालमयं जे एन् यू वनं
मृगराज-विरहितं जातम् ?
कथं प्रतिभासम्पनाः विद्यार्थिनः
नकाब-पोषकाः जाताः ?
 किमिदं कुटिलाध्यापकनीतिफलं ?
आहोस्विन्निष्क्रियप्रशासन-वैफल्यम्?

Tuesday, December 24, 2019




नरेन्द्र मोदी खलु राष्ट्रवादी


समस्तानां नृणां समुचितविकासेन सततं
नवाभिर्नानाभिर्जनगणमताभिर्विजयते।
नरेन्द्रस्सर्वैरप्यनवरतसंस्तुत्यचरितो
सदा  सत्कार्याणां ततिभिरनवद्योऽयमधुना।।

नरेन्द्रोऽखिलेस्मिन्जगत्युज्ज्वलोऽभू
त्प्रशस्तस्य राष्ट्रस्य  सूनुः प्रकृष्टः।
दुरुद्देश्यपूर्णं दलं कान्ग्रेसाख्यं
पराभूतमेतेन नेत्रा स्वशक्त्या।।
                                                     



मोदी भारतनायकस्सुचरितामग्रेसरः केसरी
धीशालिर्महनीयमूर्तिरचलोध्दण्डप्रचण्डद्युतिः
विस्तीर्णेऽखिलराजनीतिजलधौ चन्द्रायतेऽयं जनो
नानायुक्तिसमन्वितः स्थिरमतिर्दामोदरस्सौख्यदः।।


विहाय भ्रातरं भार्यां गेहं ग्रामं स्वमातरं।
समर्पितमनेनात्र जीवनं भारताय वै ।।

नेत्रानेन समारब्धाः जनसौख्यप्रदायिकाः।
योजनास्तासु सर्वासु योजनैका सुविशृता ।।


दारिद्र्योन्मूलनार्थं हि कृतैषा धनयोजना।
जनानां धनवृध्यर्थमेषा सुविदिताऽभवत्।।

 
योगस्यातिविशिष्टतत्ववलितस्यापि प्रभूतं यश
स्सर्वत्रैव यदि प्रचारसरणिं प्राप्तं जगत्यां भृशं
तन्नेत्रा खलु मोदिना प्रतनुतं योगस्य तेजः पुनः
मन्येऽसावखिलप्रजाप्रतिनिधिष्वग्रेसरस्सक्षमः।।


योगो नाम जनस्य रूपमधिकं योगो हि गुप्तं धनं
योगो बन्धुरसौ विदेशगमने योगो गुरूणां गुरुः ।
योगादेव विनिर्जिताः खलु नृणां चित्तस्य दोषास्ततो
योगात्सौख्यमनन्तमद्भुतमिति प्रोक्तं सदा मोदिना ॥

नरेन्द्रमोदी खलु  स्वच्छवादी
जनाभिमानेन समृद्धशक्तिः ।
प्रमत्तवादभ्रमछद्मवेधी
सदा जयत्युज्वलराष्ट्रवादी ॥


यथा प्रचण्डवेगेन वायुना ग्रासराशयः।
दिक्षु सम्पातिता भूत्वा क्रमेणादृश्यतां गताः ॥


तथैव मोदिना नेत्रा प्रभंजनसमेन सः ।
न्हय्याख्यः पराभूतः खलु तेजस्विना भृशम्


अन्येऽपि बहवस्तत्र मोदिना हि तृणीकृताः।
क्षिप्तास्ते भारते वर्षे  मिथ्यायूथान्विताः खलु


पुनः प्रधानमन्त्रित्वं प्राप्योद्घोषितमेव यत् ।
विकासेन सहैवाद्य विश्वासोऽपीति मोदिना ॥


नरेन्द्रमोदी सततोज्वलस्स
न्नयेन प्राप्नोतु पदं प्रधानं ।
विनम्रभावेन मया कृतैषा
सुपद्यमाला सुरवाग्विचित्रा ॥

नानागुणैर्मणिमयैरिह मण्डितेऽस्मि
न्नारोग्य-धैर्य-विभवादि सुखप्रकर्षः ।
सत्कीर्तिरस्तु विपुला ह्यमला च शक्तिः
सौभाग्यमस्तु धनमस्तु सदैव दिव्यम् ॥


प्रो. चौडूरि उपेन्द्ररावः,
संस्कृत-प्राच्यविद्याध्ययनसंस्थानम्
   जवाहरलाल नेहरू विश्वविद्यालयः,                                           नवदेहली, भारतम्, 9818969756
skt.scholar@gmail.com

Developing Buddhist tourism in Bangladesh:

Opportunities And Challenges

 

PROF. C. UPENDER RAO
Professor of Sanskrit And Pali,
School of Sanskrit and Indic Studies,
Jawaharlal Nehru University,
New Delhi 110067, India


Tourism is one of the very important sectors to boost economy of any country. Today some countries in the world are seen developing their economy based on cultural tourism. Cultural tourism can be beneficial in various aspects.  It can provide Jobs in  hotel, tour services, food production and housing construction etc. The important aim of cultural tourism is to bring sustainable economic and cultural development in the country. The ancient Bangladesh was culturally rich with its Buddhist monasteries, it was a magnifying eastern part of undivided India with its great culture richness. The ruins of various Buddhist monasteries situated at ‘Paharpur’ are standing as an evidence for the presence of Mahayana Buddhism in Bangladesh.

There are other Buddhist sites in Naogaon district, Mahasthangarh in Bogra district, Mainamati in Comilla district and Bikrampur in Dhaka district. These are the most spectacular ancient Buddhist monuments in Bangladesh. According to some scholars the great Buddhist teacher Atisha hailed from this region. Some of the Viharas like Somapura are renowned intellectual places till the 12th century A.D. This monastery with its unique Buddhist artistic architecture and many carved decorations had influenced many far off regions, like Cambodia in the past.

It is very important to define the responsibility of developing cultural tourism on ministerial level and to adopt a document of strategy on cultural tourism. The nation has to procure and provide more support of historical and architectural monuments, create financial instruments with tax policies which stimulate tourism in cultural perspective, make tough policies to be adopted in order to save the cultural heritage, introduce policies and positive measures to develop the access to public and private sites of cultural tourism-interest in the country. It has to make sites more accessible for all people, including the people with physical disabilities, provide information in many languages and to develop a group of young people to perform very smoothly when they handle Buddhist tourists.

నవవస్సస్మిం హోతు మఙ్గలం

  నవవస్సస్మిం హోతు మఙ్గలం   లేఖకో - ఆచారియో చౌడూరి ఉపేన్ద్రరావొ సక్కతవిజ్జాజ్ఝయన - సంథానం జవాహరలాల్ నేహరూ విస్సవిజ్జాలయో నవ...